ततः कदाचिद् द्वारपाल आगत्य महाराजं भोजं प्राह-‘देव, कौपीनावशेषो विद्वान् द्वारि वर्तते’ इति। राजा ‘प्रवेशय’ इति। ततः प्रविष्टः सः कविः भोजमालोक्य अद्य मे दारिद्रयनाशो भविष्यतीति मत्वा तुष्टो हर्षाणि मुमोच। राजा तमालोक्य प्राह-‘कवे! किं रोदिषि’ इति। ततः कविराह-राजन्! आकर्णय मद्गृहस्थितिम्।।
शब्दार्थ: कदाचिद् -कभी आगत्य-आकर भोज -भोज को कौपीनावशेषो -जिस पर लंगोटी मात्र शेष है अर्थात् दरिद्र; द्वारि-द्वार पर भोजमालोक्य – भोज को देखकर अद्य-आज; मत्वा -मानकर, तमालोक्य-उसको देखकर सादाव-रोते हो